Declension table of ?mayūkhamālā

Deva

FeminineSingularDualPlural
Nominativemayūkhamālā mayūkhamāle mayūkhamālāḥ
Vocativemayūkhamāle mayūkhamāle mayūkhamālāḥ
Accusativemayūkhamālām mayūkhamāle mayūkhamālāḥ
Instrumentalmayūkhamālayā mayūkhamālābhyām mayūkhamālābhiḥ
Dativemayūkhamālāyai mayūkhamālābhyām mayūkhamālābhyaḥ
Ablativemayūkhamālāyāḥ mayūkhamālābhyām mayūkhamālābhyaḥ
Genitivemayūkhamālāyāḥ mayūkhamālayoḥ mayūkhamālānām
Locativemayūkhamālāyām mayūkhamālayoḥ mayūkhamālāsu

Adverb -mayūkhamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria