Declension table of ?mayūkhāditya

Deva

MasculineSingularDualPlural
Nominativemayūkhādityaḥ mayūkhādityau mayūkhādityāḥ
Vocativemayūkhāditya mayūkhādityau mayūkhādityāḥ
Accusativemayūkhādityam mayūkhādityau mayūkhādityān
Instrumentalmayūkhādityena mayūkhādityābhyām mayūkhādityaiḥ mayūkhādityebhiḥ
Dativemayūkhādityāya mayūkhādityābhyām mayūkhādityebhyaḥ
Ablativemayūkhādityāt mayūkhādityābhyām mayūkhādityebhyaḥ
Genitivemayūkhādityasya mayūkhādityayoḥ mayūkhādityānām
Locativemayūkhāditye mayūkhādityayoḥ mayūkhādityeṣu

Compound mayūkhāditya -

Adverb -mayūkhādityam -mayūkhādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria