Declension table of mayūkha

Deva

MasculineSingularDualPlural
Nominativemayūkhaḥ mayūkhau mayūkhāḥ
Vocativemayūkha mayūkhau mayūkhāḥ
Accusativemayūkham mayūkhau mayūkhān
Instrumentalmayūkhena mayūkhābhyām mayūkhaiḥ mayūkhebhiḥ
Dativemayūkhāya mayūkhābhyām mayūkhebhyaḥ
Ablativemayūkhāt mayūkhābhyām mayūkhebhyaḥ
Genitivemayūkhasya mayūkhayoḥ mayūkhānām
Locativemayūkhe mayūkhayoḥ mayūkheṣu

Compound mayūkha -

Adverb -mayūkham -mayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria