Declension table of ?mayobhuva

Deva

MasculineSingularDualPlural
Nominativemayobhuvaḥ mayobhuvau mayobhuvāḥ
Vocativemayobhuva mayobhuvau mayobhuvāḥ
Accusativemayobhuvam mayobhuvau mayobhuvān
Instrumentalmayobhuvena mayobhuvābhyām mayobhuvaiḥ mayobhuvebhiḥ
Dativemayobhuvāya mayobhuvābhyām mayobhuvebhyaḥ
Ablativemayobhuvāt mayobhuvābhyām mayobhuvebhyaḥ
Genitivemayobhuvasya mayobhuvayoḥ mayobhuvānām
Locativemayobhuve mayobhuvayoḥ mayobhuveṣu

Compound mayobhuva -

Adverb -mayobhuvam -mayobhuvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria