Declension table of ?mayobhū_ū

Deva

FeminineSingularDualPlural
Nominativemayobhū_ūḥ mayobhū_vau mayobhū_vaḥ
Vocativemayobhū_u mayobhū_vau mayobhū_vaḥ
Accusativemayobhū_ūm mayobhū_vau mayobhū_ūḥ
Instrumentalmayobhū_vā mayobhū_ūbhyām mayobhū_ūbhiḥ
Dativemayobhū_vai mayobhū_ūbhyām mayobhū_ūbhyaḥ
Ablativemayobhū_vāḥ mayobhū_ūbhyām mayobhū_ūbhyaḥ
Genitivemayobhū_vāḥ mayobhū_voḥ mayobhū_ūnām
Locativemayobhū_vām mayobhū_voḥ mayobhū_ūṣu

Compound mayobhū_u - mayobhū_ū -

Adverb -mayobhū_u

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria