Declension table of ?mayobhū

Deva

MasculineSingularDualPlural
Nominativemayobhūḥ mayobhuvau mayobhuvaḥ
Vocativemayobhūḥ mayobhu mayobhuvau mayobhuvaḥ
Accusativemayobhuvam mayobhuvau mayobhuvaḥ
Instrumentalmayobhuvā mayobhūbhyām mayobhūbhiḥ
Dativemayobhuvai mayobhuve mayobhūbhyām mayobhūbhyaḥ
Ablativemayobhuvāḥ mayobhuvaḥ mayobhūbhyām mayobhūbhyaḥ
Genitivemayobhuvāḥ mayobhuvaḥ mayobhuvoḥ mayobhūnām mayobhuvām
Locativemayobhuvi mayobhuvām mayobhuvoḥ mayobhūṣu

Compound mayobhū -

Adverb -mayobhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria