Declension table of ?mayobhava

Deva

NeuterSingularDualPlural
Nominativemayobhavam mayobhave mayobhavāni
Vocativemayobhava mayobhave mayobhavāni
Accusativemayobhavam mayobhave mayobhavāni
Instrumentalmayobhavena mayobhavābhyām mayobhavaiḥ
Dativemayobhavāya mayobhavābhyām mayobhavebhyaḥ
Ablativemayobhavāt mayobhavābhyām mayobhavebhyaḥ
Genitivemayobhavasya mayobhavayoḥ mayobhavānām
Locativemayobhave mayobhavayoḥ mayobhaveṣu

Compound mayobhava -

Adverb -mayobhavam -mayobhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria