Declension table of ?mayobhava

Deva

MasculineSingularDualPlural
Nominativemayobhavaḥ mayobhavau mayobhavāḥ
Vocativemayobhava mayobhavau mayobhavāḥ
Accusativemayobhavam mayobhavau mayobhavān
Instrumentalmayobhavena mayobhavābhyām mayobhavaiḥ mayobhavebhiḥ
Dativemayobhavāya mayobhavābhyām mayobhavebhyaḥ
Ablativemayobhavāt mayobhavābhyām mayobhavebhyaḥ
Genitivemayobhavasya mayobhavayoḥ mayobhavānām
Locativemayobhave mayobhavayoḥ mayobhaveṣu

Compound mayobhava -

Adverb -mayobhavam -mayobhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria