Declension table of ?mayivasu_ā

Deva

FeminineSingularDualPlural
Nominativemayivasu_ā mayivasu_e mayivasu_āḥ
Vocativemayivasu_e mayivasu_e mayivasu_āḥ
Accusativemayivasu_ām mayivasu_e mayivasu_āḥ
Instrumentalmayivasu_ayā mayivasu_ābhyām mayivasu_ābhiḥ
Dativemayivasu_āyai mayivasu_ābhyām mayivasu_ābhyaḥ
Ablativemayivasu_āyāḥ mayivasu_ābhyām mayivasu_ābhyaḥ
Genitivemayivasu_āyāḥ mayivasu_ayoḥ mayivasu_ānām
Locativemayivasu_āyām mayivasu_ayoḥ mayivasu_āsu

Adverb -mayivasu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria