Declension table of ?mayanirmita

Deva

MasculineSingularDualPlural
Nominativemayanirmitaḥ mayanirmitau mayanirmitāḥ
Vocativemayanirmita mayanirmitau mayanirmitāḥ
Accusativemayanirmitam mayanirmitau mayanirmitān
Instrumentalmayanirmitena mayanirmitābhyām mayanirmitaiḥ mayanirmitebhiḥ
Dativemayanirmitāya mayanirmitābhyām mayanirmitebhyaḥ
Ablativemayanirmitāt mayanirmitābhyām mayanirmitebhyaḥ
Genitivemayanirmitasya mayanirmitayoḥ mayanirmitānām
Locativemayanirmite mayanirmitayoḥ mayanirmiteṣu

Compound mayanirmita -

Adverb -mayanirmitam -mayanirmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria