Declension table of ?mayakṣetramāhātmya

Deva

NeuterSingularDualPlural
Nominativemayakṣetramāhātmyam mayakṣetramāhātmye mayakṣetramāhātmyāni
Vocativemayakṣetramāhātmya mayakṣetramāhātmye mayakṣetramāhātmyāni
Accusativemayakṣetramāhātmyam mayakṣetramāhātmye mayakṣetramāhātmyāni
Instrumentalmayakṣetramāhātmyena mayakṣetramāhātmyābhyām mayakṣetramāhātmyaiḥ
Dativemayakṣetramāhātmyāya mayakṣetramāhātmyābhyām mayakṣetramāhātmyebhyaḥ
Ablativemayakṣetramāhātmyāt mayakṣetramāhātmyābhyām mayakṣetramāhātmyebhyaḥ
Genitivemayakṣetramāhātmyasya mayakṣetramāhātmyayoḥ mayakṣetramāhātmyānām
Locativemayakṣetramāhātmye mayakṣetramāhātmyayoḥ mayakṣetramāhātmyeṣu

Compound mayakṣetramāhātmya -

Adverb -mayakṣetramāhātmyam -mayakṣetramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria