Declension table of ?mavita

Deva

NeuterSingularDualPlural
Nominativemavitam mavite mavitāni
Vocativemavita mavite mavitāni
Accusativemavitam mavite mavitāni
Instrumentalmavitena mavitābhyām mavitaiḥ
Dativemavitāya mavitābhyām mavitebhyaḥ
Ablativemavitāt mavitābhyām mavitebhyaḥ
Genitivemavitasya mavitayoḥ mavitānām
Locativemavite mavitayoḥ maviteṣu

Compound mavita -

Adverb -mavitam -mavitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria