Declension table of ?mavita

Deva

MasculineSingularDualPlural
Nominativemavitaḥ mavitau mavitāḥ
Vocativemavita mavitau mavitāḥ
Accusativemavitam mavitau mavitān
Instrumentalmavitena mavitābhyām mavitaiḥ mavitebhiḥ
Dativemavitāya mavitābhyām mavitebhyaḥ
Ablativemavitāt mavitābhyām mavitebhyaḥ
Genitivemavitasya mavitayoḥ mavitānām
Locativemavite mavitayoḥ maviteṣu

Compound mavita -

Adverb -mavitam -mavitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria