Declension table of ?mauñjīya

Deva

NeuterSingularDualPlural
Nominativemauñjīyam mauñjīye mauñjīyāni
Vocativemauñjīya mauñjīye mauñjīyāni
Accusativemauñjīyam mauñjīye mauñjīyāni
Instrumentalmauñjīyena mauñjīyābhyām mauñjīyaiḥ
Dativemauñjīyāya mauñjīyābhyām mauñjīyebhyaḥ
Ablativemauñjīyāt mauñjīyābhyām mauñjīyebhyaḥ
Genitivemauñjīyasya mauñjīyayoḥ mauñjīyānām
Locativemauñjīye mauñjīyayoḥ mauñjīyeṣu

Compound mauñjīya -

Adverb -mauñjīyam -mauñjīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria