Declension table of ?mauñjīya

Deva

MasculineSingularDualPlural
Nominativemauñjīyaḥ mauñjīyau mauñjīyāḥ
Vocativemauñjīya mauñjīyau mauñjīyāḥ
Accusativemauñjīyam mauñjīyau mauñjīyān
Instrumentalmauñjīyena mauñjīyābhyām mauñjīyaiḥ mauñjīyebhiḥ
Dativemauñjīyāya mauñjīyābhyām mauñjīyebhyaḥ
Ablativemauñjīyāt mauñjīyābhyām mauñjīyebhyaḥ
Genitivemauñjīyasya mauñjīyayoḥ mauñjīyānām
Locativemauñjīye mauñjīyayoḥ mauñjīyeṣu

Compound mauñjīya -

Adverb -mauñjīyam -mauñjīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria