Declension table of ?mauñjīdharā

Deva

FeminineSingularDualPlural
Nominativemauñjīdharā mauñjīdhare mauñjīdharāḥ
Vocativemauñjīdhare mauñjīdhare mauñjīdharāḥ
Accusativemauñjīdharām mauñjīdhare mauñjīdharāḥ
Instrumentalmauñjīdharayā mauñjīdharābhyām mauñjīdharābhiḥ
Dativemauñjīdharāyai mauñjīdharābhyām mauñjīdharābhyaḥ
Ablativemauñjīdharāyāḥ mauñjīdharābhyām mauñjīdharābhyaḥ
Genitivemauñjīdharāyāḥ mauñjīdharayoḥ mauñjīdharāṇām
Locativemauñjīdharāyām mauñjīdharayoḥ mauñjīdharāsu

Adverb -mauñjīdharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria