Declension table of ?mauñjīdhara

Deva

MasculineSingularDualPlural
Nominativemauñjīdharaḥ mauñjīdharau mauñjīdharāḥ
Vocativemauñjīdhara mauñjīdharau mauñjīdharāḥ
Accusativemauñjīdharam mauñjīdharau mauñjīdharān
Instrumentalmauñjīdhareṇa mauñjīdharābhyām mauñjīdharaiḥ mauñjīdharebhiḥ
Dativemauñjīdharāya mauñjīdharābhyām mauñjīdharebhyaḥ
Ablativemauñjīdharāt mauñjīdharābhyām mauñjīdharebhyaḥ
Genitivemauñjīdharasya mauñjīdharayoḥ mauñjīdharāṇām
Locativemauñjīdhare mauñjīdharayoḥ mauñjīdhareṣu

Compound mauñjīdhara -

Adverb -mauñjīdharam -mauñjīdharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria