Declension table of ?mauñjavata

Deva

MasculineSingularDualPlural
Nominativemauñjavataḥ mauñjavatau mauñjavatāḥ
Vocativemauñjavata mauñjavatau mauñjavatāḥ
Accusativemauñjavatam mauñjavatau mauñjavatān
Instrumentalmauñjavatena mauñjavatābhyām mauñjavataiḥ mauñjavatebhiḥ
Dativemauñjavatāya mauñjavatābhyām mauñjavatebhyaḥ
Ablativemauñjavatāt mauñjavatābhyām mauñjavatebhyaḥ
Genitivemauñjavatasya mauñjavatayoḥ mauñjavatānām
Locativemauñjavate mauñjavatayoḥ mauñjavateṣu

Compound mauñjavata -

Adverb -mauñjavatam -mauñjavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria