Declension table of ?mauñjakāyana

Deva

MasculineSingularDualPlural
Nominativemauñjakāyanaḥ mauñjakāyanau mauñjakāyanāḥ
Vocativemauñjakāyana mauñjakāyanau mauñjakāyanāḥ
Accusativemauñjakāyanam mauñjakāyanau mauñjakāyanān
Instrumentalmauñjakāyanena mauñjakāyanābhyām mauñjakāyanaiḥ mauñjakāyanebhiḥ
Dativemauñjakāyanāya mauñjakāyanābhyām mauñjakāyanebhyaḥ
Ablativemauñjakāyanāt mauñjakāyanābhyām mauñjakāyanebhyaḥ
Genitivemauñjakāyanasya mauñjakāyanayoḥ mauñjakāyanānām
Locativemauñjakāyane mauñjakāyanayoḥ mauñjakāyaneṣu

Compound mauñjakāyana -

Adverb -mauñjakāyanam -mauñjakāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria