Declension table of ?mautrakṛcchrika

Deva

MasculineSingularDualPlural
Nominativemautrakṛcchrikaḥ mautrakṛcchrikau mautrakṛcchrikāḥ
Vocativemautrakṛcchrika mautrakṛcchrikau mautrakṛcchrikāḥ
Accusativemautrakṛcchrikam mautrakṛcchrikau mautrakṛcchrikān
Instrumentalmautrakṛcchrikeṇa mautrakṛcchrikābhyām mautrakṛcchrikaiḥ mautrakṛcchrikebhiḥ
Dativemautrakṛcchrikāya mautrakṛcchrikābhyām mautrakṛcchrikebhyaḥ
Ablativemautrakṛcchrikāt mautrakṛcchrikābhyām mautrakṛcchrikebhyaḥ
Genitivemautrakṛcchrikasya mautrakṛcchrikayoḥ mautrakṛcchrikāṇām
Locativemautrakṛcchrike mautrakṛcchrikayoḥ mautrakṛcchrikeṣu

Compound mautrakṛcchrika -

Adverb -mautrakṛcchrikam -mautrakṛcchrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria