Declension table of ?mauryadatta

Deva

MasculineSingularDualPlural
Nominativemauryadattaḥ mauryadattau mauryadattāḥ
Vocativemauryadatta mauryadattau mauryadattāḥ
Accusativemauryadattam mauryadattau mauryadattān
Instrumentalmauryadattena mauryadattābhyām mauryadattaiḥ mauryadattebhiḥ
Dativemauryadattāya mauryadattābhyām mauryadattebhyaḥ
Ablativemauryadattāt mauryadattābhyām mauryadattebhyaḥ
Genitivemauryadattasya mauryadattayoḥ mauryadattānām
Locativemauryadatte mauryadattayoḥ mauryadatteṣu

Compound mauryadatta -

Adverb -mauryadattam -mauryadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria