Declension table of ?maunadhāriṇī

Deva

FeminineSingularDualPlural
Nominativemaunadhāriṇī maunadhāriṇyau maunadhāriṇyaḥ
Vocativemaunadhāriṇi maunadhāriṇyau maunadhāriṇyaḥ
Accusativemaunadhāriṇīm maunadhāriṇyau maunadhāriṇīḥ
Instrumentalmaunadhāriṇyā maunadhāriṇībhyām maunadhāriṇībhiḥ
Dativemaunadhāriṇyai maunadhāriṇībhyām maunadhāriṇībhyaḥ
Ablativemaunadhāriṇyāḥ maunadhāriṇībhyām maunadhāriṇībhyaḥ
Genitivemaunadhāriṇyāḥ maunadhāriṇyoḥ maunadhāriṇīnām
Locativemaunadhāriṇyām maunadhāriṇyoḥ maunadhāriṇīṣu

Compound maunadhāriṇi - maunadhāriṇī -

Adverb -maunadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria