Declension table of ?maulyābharaṇa

Deva

NeuterSingularDualPlural
Nominativemaulyābharaṇam maulyābharaṇe maulyābharaṇāni
Vocativemaulyābharaṇa maulyābharaṇe maulyābharaṇāni
Accusativemaulyābharaṇam maulyābharaṇe maulyābharaṇāni
Instrumentalmaulyābharaṇena maulyābharaṇābhyām maulyābharaṇaiḥ
Dativemaulyābharaṇāya maulyābharaṇābhyām maulyābharaṇebhyaḥ
Ablativemaulyābharaṇāt maulyābharaṇābhyām maulyābharaṇebhyaḥ
Genitivemaulyābharaṇasya maulyābharaṇayoḥ maulyābharaṇānām
Locativemaulyābharaṇe maulyābharaṇayoḥ maulyābharaṇeṣu

Compound maulyābharaṇa -

Adverb -maulyābharaṇam -maulyābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria