Declension table of ?maulipṛṣṭha

Deva

NeuterSingularDualPlural
Nominativemaulipṛṣṭham maulipṛṣṭhe maulipṛṣṭhāni
Vocativemaulipṛṣṭha maulipṛṣṭhe maulipṛṣṭhāni
Accusativemaulipṛṣṭham maulipṛṣṭhe maulipṛṣṭhāni
Instrumentalmaulipṛṣṭhena maulipṛṣṭhābhyām maulipṛṣṭhaiḥ
Dativemaulipṛṣṭhāya maulipṛṣṭhābhyām maulipṛṣṭhebhyaḥ
Ablativemaulipṛṣṭhāt maulipṛṣṭhābhyām maulipṛṣṭhebhyaḥ
Genitivemaulipṛṣṭhasya maulipṛṣṭhayoḥ maulipṛṣṭhānām
Locativemaulipṛṣṭhe maulipṛṣṭhayoḥ maulipṛṣṭheṣu

Compound maulipṛṣṭha -

Adverb -maulipṛṣṭham -maulipṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria