Declension table of ?maulabhārikā

Deva

FeminineSingularDualPlural
Nominativemaulabhārikā maulabhārike maulabhārikāḥ
Vocativemaulabhārike maulabhārike maulabhārikāḥ
Accusativemaulabhārikām maulabhārike maulabhārikāḥ
Instrumentalmaulabhārikayā maulabhārikābhyām maulabhārikābhiḥ
Dativemaulabhārikāyai maulabhārikābhyām maulabhārikābhyaḥ
Ablativemaulabhārikāyāḥ maulabhārikābhyām maulabhārikābhyaḥ
Genitivemaulabhārikāyāḥ maulabhārikayoḥ maulabhārikāṇām
Locativemaulabhārikāyām maulabhārikayoḥ maulabhārikāsu

Adverb -maulabhārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria