Declension table of ?maukunda

Deva

NeuterSingularDualPlural
Nominativemaukundam maukunde maukundāni
Vocativemaukunda maukunde maukundāni
Accusativemaukundam maukunde maukundāni
Instrumentalmaukundena maukundābhyām maukundaiḥ
Dativemaukundāya maukundābhyām maukundebhyaḥ
Ablativemaukundāt maukundābhyām maukundebhyaḥ
Genitivemaukundasya maukundayoḥ maukundānām
Locativemaukunde maukundayoḥ maukundeṣu

Compound maukunda -

Adverb -maukundam -maukundāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria