Declension table of ?mauktikaratna

Deva

NeuterSingularDualPlural
Nominativemauktikaratnam mauktikaratne mauktikaratnāni
Vocativemauktikaratna mauktikaratne mauktikaratnāni
Accusativemauktikaratnam mauktikaratne mauktikaratnāni
Instrumentalmauktikaratnena mauktikaratnābhyām mauktikaratnaiḥ
Dativemauktikaratnāya mauktikaratnābhyām mauktikaratnebhyaḥ
Ablativemauktikaratnāt mauktikaratnābhyām mauktikaratnebhyaḥ
Genitivemauktikaratnasya mauktikaratnayoḥ mauktikaratnānām
Locativemauktikaratne mauktikaratnayoḥ mauktikaratneṣu

Compound mauktikaratna -

Adverb -mauktikaratnam -mauktikaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria