Declension table of ?mauktikaprasavā

Deva

FeminineSingularDualPlural
Nominativemauktikaprasavā mauktikaprasave mauktikaprasavāḥ
Vocativemauktikaprasave mauktikaprasave mauktikaprasavāḥ
Accusativemauktikaprasavām mauktikaprasave mauktikaprasavāḥ
Instrumentalmauktikaprasavayā mauktikaprasavābhyām mauktikaprasavābhiḥ
Dativemauktikaprasavāyai mauktikaprasavābhyām mauktikaprasavābhyaḥ
Ablativemauktikaprasavāyāḥ mauktikaprasavābhyām mauktikaprasavābhyaḥ
Genitivemauktikaprasavāyāḥ mauktikaprasavayoḥ mauktikaprasavānām
Locativemauktikaprasavāyām mauktikaprasavayoḥ mauktikaprasavāsu

Adverb -mauktikaprasavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria