Declension table of ?mauktikābha

Deva

NeuterSingularDualPlural
Nominativemauktikābham mauktikābhe mauktikābhāni
Vocativemauktikābha mauktikābhe mauktikābhāni
Accusativemauktikābham mauktikābhe mauktikābhāni
Instrumentalmauktikābhena mauktikābhābhyām mauktikābhaiḥ
Dativemauktikābhāya mauktikābhābhyām mauktikābhebhyaḥ
Ablativemauktikābhāt mauktikābhābhyām mauktikābhebhyaḥ
Genitivemauktikābhasya mauktikābhayoḥ mauktikābhānām
Locativemauktikābhe mauktikābhayoḥ mauktikābheṣu

Compound mauktikābha -

Adverb -mauktikābham -mauktikābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria