Declension table of ?mauktikābha

Deva

MasculineSingularDualPlural
Nominativemauktikābhaḥ mauktikābhau mauktikābhāḥ
Vocativemauktikābha mauktikābhau mauktikābhāḥ
Accusativemauktikābham mauktikābhau mauktikābhān
Instrumentalmauktikābhena mauktikābhābhyām mauktikābhaiḥ mauktikābhebhiḥ
Dativemauktikābhāya mauktikābhābhyām mauktikābhebhyaḥ
Ablativemauktikābhāt mauktikābhābhyām mauktikābhebhyaḥ
Genitivemauktikābhasya mauktikābhayoḥ mauktikābhānām
Locativemauktikābhe mauktikābhayoḥ mauktikābheṣu

Compound mauktikābha -

Adverb -mauktikābham -mauktikābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria