Declension table of ?maukhika

Deva

MasculineSingularDualPlural
Nominativemaukhikaḥ maukhikau maukhikāḥ
Vocativemaukhika maukhikau maukhikāḥ
Accusativemaukhikam maukhikau maukhikān
Instrumentalmaukhikena maukhikābhyām maukhikaiḥ maukhikebhiḥ
Dativemaukhikāya maukhikābhyām maukhikebhyaḥ
Ablativemaukhikāt maukhikābhyām maukhikebhyaḥ
Genitivemaukhikasya maukhikayoḥ maukhikānām
Locativemaukhike maukhikayoḥ maukhikeṣu

Compound maukhika -

Adverb -maukhikam -maukhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria