Declension table of ?maukṣikā

Deva

FeminineSingularDualPlural
Nominativemaukṣikā maukṣike maukṣikāḥ
Vocativemaukṣike maukṣike maukṣikāḥ
Accusativemaukṣikām maukṣike maukṣikāḥ
Instrumentalmaukṣikayā maukṣikābhyām maukṣikābhiḥ
Dativemaukṣikāyai maukṣikābhyām maukṣikābhyaḥ
Ablativemaukṣikāyāḥ maukṣikābhyām maukṣikābhyaḥ
Genitivemaukṣikāyāḥ maukṣikayoḥ maukṣikāṇām
Locativemaukṣikāyām maukṣikayoḥ maukṣikāsu

Adverb -maukṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria