Declension table of ?maukṣika

Deva

MasculineSingularDualPlural
Nominativemaukṣikaḥ maukṣikau maukṣikāḥ
Vocativemaukṣika maukṣikau maukṣikāḥ
Accusativemaukṣikam maukṣikau maukṣikān
Instrumentalmaukṣikeṇa maukṣikābhyām maukṣikaiḥ maukṣikebhiḥ
Dativemaukṣikāya maukṣikābhyām maukṣikebhyaḥ
Ablativemaukṣikāt maukṣikābhyām maukṣikebhyaḥ
Genitivemaukṣikasya maukṣikayoḥ maukṣikāṇām
Locativemaukṣike maukṣikayoḥ maukṣikeṣu

Compound maukṣika -

Adverb -maukṣikam -maukṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria