Declension table of maugdha

Deva

NeuterSingularDualPlural
Nominativemaugdham maugdhe maugdhāni
Vocativemaugdha maugdhe maugdhāni
Accusativemaugdham maugdhe maugdhāni
Instrumentalmaugdhena maugdhābhyām maugdhaiḥ
Dativemaugdhāya maugdhābhyām maugdhebhyaḥ
Ablativemaugdhāt maugdhābhyām maugdhebhyaḥ
Genitivemaugdhasya maugdhayoḥ maugdhānām
Locativemaugdhe maugdhayoḥ maugdheṣu

Compound maugdha -

Adverb -maugdham -maugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria