Declension table of ?maudgikā

Deva

FeminineSingularDualPlural
Nominativemaudgikā maudgike maudgikāḥ
Vocativemaudgike maudgike maudgikāḥ
Accusativemaudgikām maudgike maudgikāḥ
Instrumentalmaudgikayā maudgikābhyām maudgikābhiḥ
Dativemaudgikāyai maudgikābhyām maudgikābhyaḥ
Ablativemaudgikāyāḥ maudgikābhyām maudgikābhyaḥ
Genitivemaudgikāyāḥ maudgikayoḥ maudgikānām
Locativemaudgikāyām maudgikayoḥ maudgikāsu

Adverb -maudgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria