Declension table of ?maudgalikera

Deva

MasculineSingularDualPlural
Nominativemaudgalikeraḥ maudgalikerau maudgalikerāḥ
Vocativemaudgalikera maudgalikerau maudgalikerāḥ
Accusativemaudgalikeram maudgalikerau maudgalikerān
Instrumentalmaudgalikereṇa maudgalikerābhyām maudgalikeraiḥ maudgalikerebhiḥ
Dativemaudgalikerāya maudgalikerābhyām maudgalikerebhyaḥ
Ablativemaudgalikerāt maudgalikerābhyām maudgalikerebhyaḥ
Genitivemaudgalikerasya maudgalikerayoḥ maudgalikerāṇām
Locativemaudgalikere maudgalikerayoḥ maudgalikereṣu

Compound maudgalikera -

Adverb -maudgalikeram -maudgalikerāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria