Declension table of ?maudgalīyā

Deva

FeminineSingularDualPlural
Nominativemaudgalīyā maudgalīye maudgalīyāḥ
Vocativemaudgalīye maudgalīye maudgalīyāḥ
Accusativemaudgalīyām maudgalīye maudgalīyāḥ
Instrumentalmaudgalīyayā maudgalīyābhyām maudgalīyābhiḥ
Dativemaudgalīyāyai maudgalīyābhyām maudgalīyābhyaḥ
Ablativemaudgalīyāyāḥ maudgalīyābhyām maudgalīyābhyaḥ
Genitivemaudgalīyāyāḥ maudgalīyayoḥ maudgalīyānām
Locativemaudgalīyāyām maudgalīyayoḥ maudgalīyāsu

Adverb -maudgalīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria