Declension table of maudga

Deva

MasculineSingularDualPlural
Nominativemaudgaḥ maudgau maudgāḥ
Vocativemaudga maudgau maudgāḥ
Accusativemaudgam maudgau maudgān
Instrumentalmaudgena maudgābhyām maudgaiḥ maudgebhiḥ
Dativemaudgāya maudgābhyām maudgebhyaḥ
Ablativemaudgāt maudgābhyām maudgebhyaḥ
Genitivemaudgasya maudgayoḥ maudgānām
Locativemaudge maudgayoḥ maudgeṣu

Compound maudga -

Adverb -maudgam -maudgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria