Declension table of ?maudapaippalāda

Deva

MasculineSingularDualPlural
Nominativemaudapaippalādaḥ maudapaippalādau maudapaippalādāḥ
Vocativemaudapaippalāda maudapaippalādau maudapaippalādāḥ
Accusativemaudapaippalādam maudapaippalādau maudapaippalādān
Instrumentalmaudapaippalādena maudapaippalādābhyām maudapaippalādaiḥ maudapaippalādebhiḥ
Dativemaudapaippalādāya maudapaippalādābhyām maudapaippalādebhyaḥ
Ablativemaudapaippalādāt maudapaippalādābhyām maudapaippalādebhyaḥ
Genitivemaudapaippalādasya maudapaippalādayoḥ maudapaippalādānām
Locativemaudapaippalāde maudapaippalādayoḥ maudapaippalādeṣu

Compound maudapaippalāda -

Adverb -maudapaippalādam -maudapaippalādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria