Declension table of ?maudanika

Deva

NeuterSingularDualPlural
Nominativemaudanikam maudanike maudanikāni
Vocativemaudanika maudanike maudanikāni
Accusativemaudanikam maudanike maudanikāni
Instrumentalmaudanikena maudanikābhyām maudanikaiḥ
Dativemaudanikāya maudanikābhyām maudanikebhyaḥ
Ablativemaudanikāt maudanikābhyām maudanikebhyaḥ
Genitivemaudanikasya maudanikayoḥ maudanikānām
Locativemaudanike maudanikayoḥ maudanikeṣu

Compound maudanika -

Adverb -maudanikam -maudanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria