Declension table of ?mauṣiki

Deva

MasculineSingularDualPlural
Nominativemauṣikiḥ mauṣikī mauṣikayaḥ
Vocativemauṣike mauṣikī mauṣikayaḥ
Accusativemauṣikim mauṣikī mauṣikīn
Instrumentalmauṣikiṇā mauṣikibhyām mauṣikibhiḥ
Dativemauṣikaye mauṣikibhyām mauṣikibhyaḥ
Ablativemauṣikeḥ mauṣikibhyām mauṣikibhyaḥ
Genitivemauṣikeḥ mauṣikyoḥ mauṣikīṇām
Locativemauṣikau mauṣikyoḥ mauṣikiṣu

Compound mauṣiki -

Adverb -mauṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria