Declension table of ?mauṣika

Deva

NeuterSingularDualPlural
Nominativemauṣikam mauṣike mauṣikāṇi
Vocativemauṣika mauṣike mauṣikāṇi
Accusativemauṣikam mauṣike mauṣikāṇi
Instrumentalmauṣikeṇa mauṣikābhyām mauṣikaiḥ
Dativemauṣikāya mauṣikābhyām mauṣikebhyaḥ
Ablativemauṣikāt mauṣikābhyām mauṣikebhyaḥ
Genitivemauṣikasya mauṣikayoḥ mauṣikāṇām
Locativemauṣike mauṣikayoḥ mauṣikeṣu

Compound mauṣika -

Adverb -mauṣikam -mauṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria