Declension table of ?mauṣika

Deva

MasculineSingularDualPlural
Nominativemauṣikaḥ mauṣikau mauṣikāḥ
Vocativemauṣika mauṣikau mauṣikāḥ
Accusativemauṣikam mauṣikau mauṣikān
Instrumentalmauṣikeṇa mauṣikābhyām mauṣikaiḥ mauṣikebhiḥ
Dativemauṣikāya mauṣikābhyām mauṣikebhyaḥ
Ablativemauṣikāt mauṣikābhyām mauṣikebhyaḥ
Genitivemauṣikasya mauṣikayoḥ mauṣikāṇām
Locativemauṣike mauṣikayoḥ mauṣikeṣu

Compound mauṣika -

Adverb -mauṣikam -mauṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria