Declension table of ?mauḍī

Deva

FeminineSingularDualPlural
Nominativemauḍī mauḍyau mauḍyaḥ
Vocativemauḍi mauḍyau mauḍyaḥ
Accusativemauḍīm mauḍyau mauḍīḥ
Instrumentalmauḍyā mauḍībhyām mauḍībhiḥ
Dativemauḍyai mauḍībhyām mauḍībhyaḥ
Ablativemauḍyāḥ mauḍībhyām mauḍībhyaḥ
Genitivemauḍyāḥ mauḍyoḥ mauḍīnām
Locativemauḍyām mauḍyoḥ mauḍīṣu

Compound mauḍi - mauḍī -

Adverb -mauḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria