Declension table of ?mauḍhya

Deva

NeuterSingularDualPlural
Nominativemauḍhyam mauḍhye mauḍhyāni
Vocativemauḍhya mauḍhye mauḍhyāni
Accusativemauḍhyam mauḍhye mauḍhyāni
Instrumentalmauḍhyena mauḍhyābhyām mauḍhyaiḥ
Dativemauḍhyāya mauḍhyābhyām mauḍhyebhyaḥ
Ablativemauḍhyāt mauḍhyābhyām mauḍhyebhyaḥ
Genitivemauḍhyasya mauḍhyayoḥ mauḍhyānām
Locativemauḍhye mauḍhyayoḥ mauḍhyeṣu

Compound mauḍhya -

Adverb -mauḍhyam -mauḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria