Declension table of ?matya

Deva

NeuterSingularDualPlural
Nominativematyam matye matyāni
Vocativematya matye matyāni
Accusativematyam matye matyāni
Instrumentalmatyena matyābhyām matyaiḥ
Dativematyāya matyābhyām matyebhyaḥ
Ablativematyāt matyābhyām matyebhyaḥ
Genitivematyasya matyayoḥ matyānām
Locativematye matyayoḥ matyeṣu

Compound matya -

Adverb -matyam -matyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria