Declension table of ?mattebhagamanā

Deva

FeminineSingularDualPlural
Nominativemattebhagamanā mattebhagamane mattebhagamanāḥ
Vocativemattebhagamane mattebhagamane mattebhagamanāḥ
Accusativemattebhagamanām mattebhagamane mattebhagamanāḥ
Instrumentalmattebhagamanayā mattebhagamanābhyām mattebhagamanābhiḥ
Dativemattebhagamanāyai mattebhagamanābhyām mattebhagamanābhyaḥ
Ablativemattebhagamanāyāḥ mattebhagamanābhyām mattebhagamanābhyaḥ
Genitivemattebhagamanāyāḥ mattebhagamanayoḥ mattebhagamanānām
Locativemattebhagamanāyām mattebhagamanayoḥ mattebhagamanāsu

Adverb -mattebhagamanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria