Declension table of ?mattebhāsya

Deva

NeuterSingularDualPlural
Nominativemattebhāsyam mattebhāsye mattebhāsyāni
Vocativemattebhāsya mattebhāsye mattebhāsyāni
Accusativemattebhāsyam mattebhāsye mattebhāsyāni
Instrumentalmattebhāsyena mattebhāsyābhyām mattebhāsyaiḥ
Dativemattebhāsyāya mattebhāsyābhyām mattebhāsyebhyaḥ
Ablativemattebhāsyāt mattebhāsyābhyām mattebhāsyebhyaḥ
Genitivemattebhāsyasya mattebhāsyayoḥ mattebhāsyānām
Locativemattebhāsye mattebhāsyayoḥ mattebhāsyeṣu

Compound mattebhāsya -

Adverb -mattebhāsyam -mattebhāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria