Declension table of ?mattavilāsinī

Deva

FeminineSingularDualPlural
Nominativemattavilāsinī mattavilāsinyau mattavilāsinyaḥ
Vocativemattavilāsini mattavilāsinyau mattavilāsinyaḥ
Accusativemattavilāsinīm mattavilāsinyau mattavilāsinīḥ
Instrumentalmattavilāsinyā mattavilāsinībhyām mattavilāsinībhiḥ
Dativemattavilāsinyai mattavilāsinībhyām mattavilāsinībhyaḥ
Ablativemattavilāsinyāḥ mattavilāsinībhyām mattavilāsinībhyaḥ
Genitivemattavilāsinyāḥ mattavilāsinyoḥ mattavilāsinīnām
Locativemattavilāsinyām mattavilāsinyoḥ mattavilāsinīṣu

Compound mattavilāsini - mattavilāsinī -

Adverb -mattavilāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria