Declension table of ?mattavāraṇīyā

Deva

FeminineSingularDualPlural
Nominativemattavāraṇīyā mattavāraṇīye mattavāraṇīyāḥ
Vocativemattavāraṇīye mattavāraṇīye mattavāraṇīyāḥ
Accusativemattavāraṇīyām mattavāraṇīye mattavāraṇīyāḥ
Instrumentalmattavāraṇīyayā mattavāraṇīyābhyām mattavāraṇīyābhiḥ
Dativemattavāraṇīyāyai mattavāraṇīyābhyām mattavāraṇīyābhyaḥ
Ablativemattavāraṇīyāyāḥ mattavāraṇīyābhyām mattavāraṇīyābhyaḥ
Genitivemattavāraṇīyāyāḥ mattavāraṇīyayoḥ mattavāraṇīyānām
Locativemattavāraṇīyāyām mattavāraṇīyayoḥ mattavāraṇīyāsu

Adverb -mattavāraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria